Kridantsadhika | Sanskrit icon

1.2 by Srujan Jha


Mar 26, 2018

About Kridantsadhika | Sanskrit

केषाञ्चन् धातूनामर्थःरूपाणि च सूत्रोल्लेखपुरस्सराणि निर्दिश्यमानानि उपलभ्यन्ते ।

सत्यपि व्याकरणाध्यापनाध्ययनस्य च विभिन्ने मार्गे संगणकदूरभाषणादिमाध्यमेन अध्ययनाध्यापनञ्चामोदाय सौकर्याय च भवति इत्यत्र न संशयलेशः । विशिष्य चात्र व्याकरणशास्त्रे धातुपाठमाश्रित्य एऩ्ड्रायड एप इति कार्यक्रमस्य निर्माणं विधाय प्रस्तूयते । विदितमेवैतत् यत्पाणिनीयधातुपाठे उपद्विसहस्रं धातवः सन्ति । तेषां धातूनां आत्मनेपदत्वं, परस्मैपदत्वं, उभयपदत्वं च रूपं मम धातुरूपमाला एति एण्ड्रॉयड एप मध्ये अस्ति । सम्पूर्णकृदन्तरूपमालायाः कार्यं प्रगतिपपथि वर्तते यत्र विशिष्टसूत्रोल्लेखपुरस्सरं सर्वेषां धातूनां रूपाणि सर्वेषु प्रत्ययेषु प्रस्तौष्यामि ।

अत्र केवलं केषाञ्चन् धातूनामर्थः, क्त क्तवतु क्त्वा ल्यप् तुमुन् तव्यत् तृच् ण्वुल् घञ् (ण्)यत् अनीयर् इत्यादिप्रत्ययेषु रूपाणि च सूत्रोल्लेखपुरस्सराणि निर्दिश्यमानानि उपलभ्यन्ते । अस्य कार्यक्रमस्य निर्माणसंयोजनादिकं सृजनझाख्येन मम पुत्रेण विहितम्, एतदर्थं धन्यवादमर्हत्येषः। छात्रेभ्यः विद्वद्भ्यश्च निवेद्यते यत् सर्वे गूगलप्लेस्टोरतः निःशुल्कं डॉनलोडकृत्वा अस्य कार्यक्रमस्य यथेष्टमुपयोगं कुर्वन्तु इतिशम ।

What's New in the Latest Version 1.2

Last updated on Mar 26, 2018

Minor bug fixes and improvements. Install or update to the newest version to check it out!

Translation Loading...

Additional APP Information

Latest Version

Request Kridantsadhika | Sanskrit Update 1.2

Uploaded by

Delbia Paula Costa

Requires Android

Android 4.0.3+

Available on

Get Kridantsadhika | Sanskrit on Google Play

Show More

Kridantsadhika | Sanskrit Screenshots

Comment Loading...
Languages
Searching...
Subscribe to APKPure
Be the first to get access to the early release, news, and guides of the best Android games and apps.
No thanks
Sign Up
Subscribed Successfully!
You're now subscribed to APKPure.
Subscribe to APKPure
Be the first to get access to the early release, news, and guides of the best Android games and apps.
No thanks
Sign Up
Success!
You're now subscribed to our newsletter.